पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

ऋग्वेदे ७.५९.१२ कथनमस्ति – त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्। ब्रह्माण्डपुराणे १.२.१३.१४५ एवं वायुपुराणे ३१.४६ गायत्री, त्रिष्टुप् एवं जगती छन्दानां संज्ञा त्र्यम्बका अस्ति। अस्य कारणं अयमस्ति यत् यदा ओषधीनां क्षयं भवति, तदा एते त्रयाः वनस्पतीनां योनयः भवन्ति। अग्निहोत्रे अग्नि एवं सूर्यसंज्ञकयोः ज्योतिषयोः अस्तित्वं भवति। अतः पश्चात् दर्शपूर्णमासयागे अग्नि, सूर्य एवं चन्द्रमा अथवा वाक्, प्राण एवं मनः संज्ञकानां ज्योतिषां अस्तित्वं भवति। संभावना अस्ति यत् चातुर्माससंज्ञके कृत्ये, यस्य स्थानं दर्शपूर्णमासयागतः परं अस्ति, तस्मिन्  अपसः विद्युत्संज्ञका ज्योतिरपि निरुक्ता भवति। अस्य ज्योतिषः उद्गमं पृथिवीतः गायत्रीछन्दसा भविष्यति, अन्तरिक्षस्य त्रिष्टुप् एवं द्युलोकस्य जगतीछन्दाभ्यां अस्य पुष्टिः भविष्यति। तदा अयं विद्युद्रूपा ज्योतिः आकाशतः मेघानां वर्षणकर्तुं शक्ता भविष्यति ( सोमयागे अयं वर्षणं वषट्कारस्य उच्चारणेन भवति – वौ3षट्)।

     जैमिनीयब्राह्मणे  , २९२, ,४३३ कथनमस्ति यत् या अपसः ज्योतिः विद्युतः अस्ति, सोमयागे तस्याः स्वरूपं यज्ञायज्ञीयसंज्ञकस्य सामगाने रूपांतरितं भवति। अयं श्रूयते यत् अस्य गानस्य पश्चात् यजमानः वरस्य दाने समर्थः भवति।

 

त्र्यम्बक-

१. अप्रतिष्ठितास्त्र्यम्बकाः । काठ ३६, १४

२. अम्बिका ह वै नामास्य (रुद्रस्य) स्वसा, तयास्यैष सह भागस्तद्यदस्यैष स्त्रिया सह भागस्तस्मात् त्र्यम्बकाः (पुरोडाशाः) नाम । माश २,,,९ ।

३. वैश्वदेवं प्रातस्सवनमकुर्वत वरुणप्रघासान्माध्यन्दिनँ सवनँ साकमेधाँस्तृतीयसवनं तृतीयसवने पितृयज्ञमवाकल्पयँस्तृतीयसवने त्र्यम्बकाँस् । काठ २३,, क ३६, ४ ।

४. त्र्यम्बकं यजामह इति परियन्ति । या पतिकामा स्यात् सापि परीयात् । पतिवेदनमेवास्यै कुर्वन्ति। ... ... भगमेवास्यै समावपन्ति ।....... अम्बी वै स्त्री भगानाम्नी तस्मात् त्र्यम्बकाः । काठ ३६,१४ (तु. मै १,१०,२०)।

५.  वैश्वदेवम् प्रातःसवनम् अकुर्वत वरुणप्रघासान् माध्यंदिन सवन साकमेधान् पितृयज्ञं त्र्यम्बकास् तृतीयसवनम् अकुर्वत। तैसं ,,, ( तु. मै ३,,१०)।

६. ऽथास्य रुद्रा अनभीष्टा रुद्रास्त्र्यम्बका यदेते त्र्यम्बकास्तेनास्य रुद्रा अभीष्टाः प्रीता भवन्ति । काठ ३६,१४