पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

दर्शपूर्णमास

गिरा उपरि टिप्पणी

संदर्भ

अग्निहोत्रम् -- स यं प्रथमं स्रुवम् उन्नयति तद् वै दर्शपूर्णमासयो रूपम्। जै. १.४०

*अथाध्यात्मम्। उदान एव पूर्णमा उदानेन ह्ययं पुरुषः पूर्यतऽइव, प्राण एव दर्शो ददृश इव ह्ययं प्राणस्तदेतावन्नादश्चान्नप्रदश्च दर्शपूर्णमासौ। प्राण एवान्नादः। प्राणेन हीदमन्नमद्यतऽ उदान एवान्नप्रद उदानेन हीदमन्नं प्रदीयते मा.श. 11.2.4.5

*अहरेव दर्शोऽहरु हीदं ददृश इव, रात्रिरेव पूर्णमा रात्र्या हीदँँ सर्वं पूर्णमसावेव द्यौर्दर्शं एषा हीयं ददृश इवेयमेव(पृथिवी) पूर्णमा अनया हीदँँ सर्वं पूर्णमिति न्वधिदेवतम्। - का.श. 3.2.9.1

*एतानि वा अङ्गापरूँँषि संवत्सरस्य यद् दर्शपूर्णमासौ, य एवं विद्वान् दर्शपूर्णमासौ यजते ऽङ्गापरूँँष्येव संवत्सरस्य प्रति दधाति। - तै.सं. 2.5.6.1

*एतौ वै देवानाँँ हरी यद् दर्शपूर्णमासौ, य एवं विद्वान् दर्शपूर्णमासौ यजते, यावेव देवानाँँ हरी ताभ्यामेवैभ्यो हव्यं वहति । - तै.सं. 2.5.6.2

*एष वै पूर्णमाः। य एष(सूर्यः) तपत्यहरहर्ह्येवैष पूर्णोऽथैष एव दर्शो यच्चन्द्रमा ददृश इव ह्येषः। अथोऽइतरथाहुः। एष एव पूर्णमा यच्चन्द्रमा एतस्य ह्यनुपूरणं पौर्णमासीत्याचक्षते ऽथैष एव दर्शो य एष(सूर्यः) तपति ददृश इव ह्येषः। - मा.श. 11.2.4.1

*मन एव पूर्णमाः। पूर्णमिव हीदं मनो वागेव दर्शो, ददृशऽइव हीयं(वाक्)। - मा.श. 11.2.4.7

*बर्हिषा वै पूर्णमासे व्रतमुपयन्ति वत्सैरमावास्यायां मै.सं. 1.4.5

*वत्सं चोपावसृजत्य् उखां चाधि श्रयति । अव च हन्ति दृषदौ च समाहन्ति । अधि च वपते कपालानि चोप दधाति पुरोडाशं च ॥ 4 अधिश्रयत्य् आज्यं च स्तम्बयजुश् च हरत्य् अभि च गृह्णाति वेदिं च परि गृह्णाति पत्नीं च सं नह्यति प्रोक्षणीश् चासादयत्य् आज्यं च । एतानि वै द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तै.सं. 1.6.9.3

एष वै हविर्धानी यो दर्शपूर्णमासयाजी सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिना सुतः । य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति  - तैसं २.५.६.२