पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

दस्म

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ऋ. ८.८८.१॥

ऋ. नोधा गौतमः, दे. इन्द्रः, छ. प्रगाथः।

तं वः दस्मम् – यः इन्द्रः वः युष्मभ्यं दस्मं अस्ति, दर्शनीयमस्ति। यः ऋतीषहं दुःखानां, संग्रामानां अभिभविता अस्ति, यः अन्धसा वसोः मादयिता अस्ति। सायणभाष्ये दस्मशब्दस्य भाष्यं शत्रूणां उपक्षपयितारं अथवा दर्शनीयं कृतमस्ति। वैदिकपदानुक्रमकोशानुसारेण दस्मशब्दस्य मूलं दंस अस्ति। काशकृत्स्नधातुकोशे ९.१२४ स्थले दश दर्शने टीकायां कातन्त्रीयानुसारेण दसि दर्शने च उल्लेखमस्ति।

अत्र दर्शनशब्दस्य अर्थं व्यक्त – अव्यक्त अथवा चेतन-अर्धचेतन-अवचेतन स्थितिभ्यः गृहणीयः अस्ति, अयं प्रतीयते।

ऋचायां दस्म एवं वसोः शब्दयोः प्रातिवेशिकं उल्लेखनीयमस्ति। यदा वासना अर्धचेतनस्तरे भवति, सा अदृश्या एव भवति। यदा वासना वसु, धनं भवति, तदैव सा दृश्या भवति।

ऋ. ५.६.५ दस्मस्य सुश्चन्द्रविशेषणं उल्लेखनीयमस्ति। पूर्णिमातिथौ चन्द्रमा पूर्णरूपेण व्यक्तावस्थां वर्तते, अमावास्यातिथौ अव्यक्तावस्थायां।

वसूनि दस्ममीमहे १.४२.१०

सूयवो मतयो दस्म दद्रुः । - १.६२.११

उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म । - २.९.५

सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर  ५.६.५

अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते । - ५.३४.१

विश्वासु दस्म कृष्टिषु ८.९२.१८

सचेमहि तव दस्म प्रकेतैः – १०.७.१

तीर्थे न दस्ममुप यन्त्यूमाः १०.३१.३

 

दस्म त्रि० दस उपक्षेपे मक् १ उपक्षेपके पुरूणि दस्मो निरिणाति व्यजस्रैः ऋ० १ । १४८ । ४ । दस्म उपक्षपयिता भा० दस दर्शने कर्मणि मक् । २ दर्शनीये राजेव दस्म निषदोऽधिबर्हिषि ऋ० १० । ४३ । २ । हे दस्म! दर्शनीयेन्द्र! भा० । दस्मत् कृणोष्यध्वरम् १ । ७४ । ४ । दस्मत् दसु दंशनदर्शनयोः इषियुधीन्धीत्यादिना मक् । दस्ममित्यत्र मकारस्य वर्णव्यत्ययेन तकारः भा० एतेनास्य तान्तत्वकल्पनम् प्रामादिकम् । जुजोषदिन्द्रोदस्मवर्च्चाः ऋ० १ । १७३ । ४ दस्मवर्चाः दर्शनीयतेजाः भा० ३ यजमाने ४ चौरे ५ हुताशने च मेदि० । खार्थे यत् दस्म्य दर्शनीये त्रि० । द्व्युक्षाय दस्म्यं वचः ऋ० ८ ।२४ । २० । - वाचस्पत्यम्