पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Tunnavaaya   to Daaruka )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Tunnavaaya - Tulaa ( words like Tumburu, Turvasu, Tulasi, Tulaa/balance etc.)

Tulaa - Triteeyaa (Tushaara, Tushita, Tushti/satisfaction, Trina/straw, Trinabindu, Triteeya/third day etc. )

Triteeyaa - Taila  (Trishaa/thirst, Trishnaa/craving, Teja/brilliance, Taittira, Taila/oil etc.)

Taila - Trayyaaruna ( Tondamaana, Torana, Toshala, Tyaaga, Trayee, Trayodashee, Trayyaaruna etc.)

Trasadashva - Tridhanvaa  ( Trasadasyu, Trikuuta, Trita, Tridhanvaa etc.)

Tridhaamaa - Trivikrama  (Trinetra, Tripura, Trivikrama etc. )

Trivishta - Treeta (Trivishtapa, Trishanku, Trishiraa, Trishtupa etc.)

Tretaa - Tvishimaan (Tretaa, Tryambaka, Tvaritaa, Twashtaa etc.)

Tvishta - Daksha ( Danshtra/teeth, Daksha etc. )

Daksha - Danda (Daksha, Dakshasaavarni, Dakshina/south/right, Dakshinaa/fee,   Dakshinaagni, Dakshinaayana etc. )

Danda - Dattaatreya (Danda/staff, Dandaka, Dandapaani, Dandi, Dattaatreya etc.)

Dattaatreya - Danta ( Dattaatreya, Dadhi/curd, Dadheechi/Dadhichi, Danu, Danta/tooth etc.)

Danta - Damayanti ( Danta / teeth, dantakaashtha, Dantavaktra / Dantavakra, Dama, Damana, Damaghosha, Damanaka , Damayanti etc. )

Damee - Dashami  ( Dambha/boasting, Dayaa/pity, Daridra/poor, Darpana/mirror, Darbha,  Darsha, Darshana, Dashagreeva etc.)

Dasharatha - Daatyaayani (Dashami/tenth day, Dasharatha, Dashaarna, Dashaashvamedha etc. )

Daana - Daana ( Daana)

Daanava - Daaru (Daana, Daama, Daamodara etc.)

 

 

त्रिष्टुभ् (छन्दस्-)

१. अथ त्रिष्टुप् । नाभिरेव सा । जै १,२५४ ।

२. अथैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुप् । ऐ ६, १२ ।

३. अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं, ग्रीष्मो मानसस्त्रिष्टुब् ग्रैष्मी त्रिष्टुभस्स्वार स्वारादन्तर्यामो ऽन्तर्यामात्पञ्चदशः पञ्चदशाद् बृहद्भरद्वाज (°जा [ मै.J) ऋषिः । मै २, ,१९; काठ १६, १९ ।

४. असावुत्तमः ( द्युलोकः ) त्रिष्टुप् । तां ७, , ९ ।

५. आत्मा त्रिष्टुभः । माश ८, ,, ३ ।

६. इन्द्रस्त्रिष्टुप् । माश ६, , , ७।

७. इन्द्रियं वीर्यं त्रिष्टुप् । जै १, १३२, , २०६ (तु. तै १,,,८)।

८. एकादशाक्षरा वै त्रिष्टुप् । ऐ ३, १२, , ; कौ ३, ; १०, ; गो २, ,१८, , १०; तां ६, , १३; तै ३, , १२, ; माश १, ,,; (तु. तैसं ३, ,,; जै १, १३२; १४१)।

९. एतद्वै बृहतः स्वमायतनं यस्त्रिष्टुप् । तां ४, , १० ।

१०. एते वाव छन्दसां वीर्यवत्तमे यद्गायत्री च त्रिष्टुप् च । तां २०,१६,८।

११. क्षत्रस्यैवैतच्छन्दो यत्त्रिष्टुप् । कौ १०,५ ।

१२. चतुश्चत्वारिंशदक्षरा (+वै जै., माश.) त्रिष्टुप् (त्रिष्टुक् [तैसं.) । तैसं २,,१०,; कौ १६,; जै १, ३५; ,२०६; २०८; माश ८,,,११; जैउ ४,,,५  

१३. चतुर्धा ह्येतस्याः (त्रिष्टुभः) एकादशैकादशाक्षराणि । मै १,११,१० ।

१४. चतुष्पदा त्रिष्टुप् । तैसं ३,,,१।

१५. त्रिष्टुप्छन्दा वै राजन्यः । तै १,,,६ (तु. तां ६,,८)।

१६. त्रिष्टुप् शुक्रः (ग्रहः) । मै ४,,८ ।

१७. त्रिष्टुप् स्तोभ इत्युत्तरपदा का तु त्रिता स्यात्तीर्णतमं छन्दो भवति । दै ३, १४,१५  

१८. त्रिष्टुबभिमा (यज्ञस्य)। काठ ३२,४ ।

१९. त्रिष्टुबसौ (द्यौः) । माश १,,,१५ ।

२०. त्रिष्टुबिन्द्रस्य वज्रः । ऐ २,२ ।

२१. त्रिष्टुबेव महः । गो १.५,१५।

२२. त्रिष्टुब्दक्षिणा (दिक्) । माश ८,,,१२ ।

२३. त्रिष्टुब्भिर्दक्षिणतः (सादयति) । मै ३,,२ ।

२४. त्रिष्टुब्भीयम् (पृथिवी) । माश २,,,२० ।

२५. त्रिष्टुब् (त्रिष्टुग् । तैसं. 1 ) राका । तैसं ३,,,; मै ४,,५।

२६. त्रिष्टुब् रुद्राणाम् (+पत्नी गो.]) । मै १,,; काठ ९,१०; गो २,,९ (तु. तैआ ३,,१)

२७. त्रिष्टुभं वै छन्दसां जयति रुद्रान् देवान् देवानाम् । जै १,३५ ।

२८. त्रिष्टुभं छन्दः (प्रजापतिर्बाहुभ्यामेवोरसोऽसृजत)। जै १,६८ ।

२९. त्रिष्टुभं त्वचा प्रविशामि । काठ ३८,१४ ।

३०. त्रिष्टुभं माध्यदिनं सवनं संपद्यते । ज २,१०२

३१. त्रिष्टुभा रुद्राः (अग्निमन्वारभन्त)। काठ ७,६ ।

३२. त्रिष्टुभि प्रस्तुतायां चक्षुषादित्यं संदध्यात् । जै १,२७० ।

३३. त्रिष्टुभैव तच्छन्दसा प्रजापतिश्चेन्द्रश्च रुद्रेषु देवेषु माध्यंदिने सवनेऽध्यपचितिमगच्छताम् । जै २, १०१।

३४ त्रिष्टुभो लोके दक्षिणा नीयन्ते ( दीयन्ते । मै..)। मै ३,,; क ३७,; जै १,२८७ ।

३५. त्रिष्टुम्मांसम् (प्राणस्य) । ऐआ २,,६ ।

३६. त्र्यविर्वयस्त्रिष्टुप् छन्दः । तैसं ४,,,; मै २,,२ ।

३७. दक्षिणामारोह, त्रिष्टुप्त्वावतु। बृहत्साम पञ्चदशस्तोमो ग्रीष्म ऋतुः क्षत्रं द्रविणम् ।- माश ५,,,४।

३८. दित्यवाड् वयस्त्रिष्टुप् छन्दः । काठ १७,२ ।

३९. नाराशँस्या त्रिष्टुप् (अपुनीत)। जैउ १,१८, ,१ ।

४०. पञ्चदशेन स्तोमेन त्रिष्टुभमध्यैत् । ततो रुद्रानसृजत । जै ३, ३६३ ।

४१. पञ्चावयस्त्रिष्टुभे। मै ३,१३,१७ ।।

४२. पुंसो वा एतद् रूपं यत् त्रिष्टुप्, स्त्रियै रथन्तरम् । जै ३, २१९ ।

४३. बलं वै वीर्य्यं त्रिष्टुप् । कौ ७,,,, ११,, १६,; गो २,,५ (तु, कौ ११,, जै २,५८),

४४. ब्रह्म गायत्री क्षत्रं त्रिष्टुप् । माश १,,,५।

४५. ब्राह्मणाच्छंसिनं वृणीते, त्रिष्टुभं तच्छन्दसां वृणीते। काठ २६,; क ४१,७ (तु. मै ३,,८)

४६. यऽएवायं प्रजननः प्राण एष त्रिष्टुप् । माश १०,,,१ ।

४७. यदब्रवीत् त्रिरहं ष्टुब् अस्मीति तस्मात् त्रिष्टुप् । जै १, ३२४ ।

४८. यदैन्द्रं तत् त्रिष्टुभो रूपम् । जै ३, २०६ ।

४९. यद् वै घ्नद्वत् तत् त्रिष्टुभो रूपम् । जै ३,२८ ।

५०. यस्यैकादश तास्त्रिष्टुभम् (अभिसंपद्यन्ते) । कौ ९,२ ।

५१. या राका सा त्रिष्टुप् । ऐ ३,४७,४८ (तु. काठ. १२,८)।

५२. रुद्रास्त्रिष्टुभं समभरन् । जैउ १,,,५ ।

५३. वज्रस् (वज्रो वै [माश ७,,,२४)) त्रिष्टुप् । मै ३,, १०; काठ २१,; कौ ७, ; माश ३,,,२२, ,,,४ (तु. ऐ २,१६)।

५४. वीर्यं त्रिष्टुप् । माश ७,,,२४ ( तु. काठ १९,; ऐ १,२१, ,; ११; ,१५; ष ३, ; ऐआ १,,,,१)।

५५. वृषा वै त्रिष्टुब् योषानुष्टुप् । ऐआ १,,५ (तु. कौ २०,३) ।

५६. व्यानस्त्रिष्टुप् । मै ३,,; काठ २१,१२ ।

५७. हरिवद् वै त्रिष्टुभो रूपम् । जै ३,२३॥

अन्तरिक्षं त्रिष्टुप् – मै ३.१.२, काठ १९.१, क २९.८, जै १.३३९, माश १.८.२.१२, जैउ १.१७.३.३

अन्तरिक्षाक् त्रिष्टुभा (देवा असुरानन्तरायन्) जै १.९९

यस्ते राजन् वरुणद्रुहः पाशस्त्रिष्टुप्छन्दा अन्तरिक्षमन्वाविवेश क्षत्रे प्रतिष्ठितः – काठ १७.१९

सोमो देवता त्रिष्टुप् छन्दोऽन्तर्यामस्य पात्रमसि। - तैसं ३.१.६.२

अपानस्त्रिष्टुप् – तां ७.३.८

आत्मा त्रिष्टुप् – माश ६.२.१.२४, ६.२.७

त्रिष्टुप्स्वात्मा (भवति) – जै २.४७

४४. इन्द्र एकादशाक्षरेण (°क्षरया [काठ..) त्रिष्टुभमुदजयत् । तैसं १,,११,; काठ १४, ४ ।

९२. इन्द्रस्यैवैतच्छन्दो यत् त्रिष्टुप् । शांआ १,२ ।

२१०. उग्रामातिष्ठ, त्रिष्टुप्त्वा छन्दसामवतु (°सावतु (काठ.] पञ्चदशः स्तोमो, बृहस्सामेन्द्रो देवता, क्षत्रं द्रविणम् । तैसं १,,१३,; मे २,,१०; काठ १५,७ ।।

२८९. त्रिष्टुप्छन्दस्तद्धिरण्यमिन्द्रो देवता । मै २, १३, १४; काठ ३९, ४ ।।

२९०. त्रिष्टुब्वा इन्द्रस्य स्वं छन्दः । काठ ११,३।।

२९१. त्रैष्टुभ इन्द्रः । कौ ३,; २२,; जै १, ३३१ ।

२९५. दक्षिणा दिग् ग्रीष्म ऋतुरिन्दो देवता, क्षत्रं द्रविणं, त्रिष्टुप्छन्दो, बृहत्साम, पञ्चदशः स्तोमः स उ सप्तदशवर्तनिः, सनातना ऋषिर्दित्यवाड् वयस्त्रेतायानां दक्षिणाद्वातो वातः । मै २,, २० ।

३४४. यदेकादशेऽहन् प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । तैआ ५, १२,३ ।।

इन्द्रियं वै त्रिष्टुक् तैसं २.५.१०.१, ३.२.९.३

इन्द्रियं त्रिष्टुप् – तैसं २.५.१०.४, ५.१.३.६, काठ १९.३

उरस् त्रिष्टुप् माश ८.६.२.७, ष २.३

ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् – मै २.४.४, काठ ११.३, ऐ १.५, २८, जै १.९३

त्रिष्टुभो वा एतद्वीर्यं यत्ककुत् – तैसं २.४.११.१

क्षत्रं वै त्रिष्टुप् – कौ ७.१०, जै १.२६३, २७२, ३५०, २.१९२, ३.२०५, ३०९,

क्षत्रं त्रिष्टुप् कौ ३.५, माश ३.४.१.१०

गायत्रीमेव प्रातस्सवने संपद्यते, त्रिष्टुभं माध्यन्दिनं सवनं जगतीं तृतीयसवनम् – जै २.१०१

चक्षुर्वै त्रिष्टुप् – जै १.१०२,

चक्षुस्त्रिष्टुप् जै १.२६९

चक्षुस् त्रिष्टुभा (समीरयति) – जै १.२५३

यदष्टौ कृत्व उपभृति गृह्णाति, त्रिष्टुब्जगतीभ्यां तद् गृह्णाति – माश १.३.२.१६

सा (त्रिष्टुप्) दक्षिणया चागच्छत्तपसा च .... तस्मान्मध्यन्दिने तपस्तपनीयमिति – मै ३.७.३

सा (त्रिष्टुप्) दक्षिणां च तपश्चादायापतत्, तस्मात् त्रिष्टुभो लोके दक्षिणा नीयन्त एतद्वाव तपो यत् स्वं ददाति – काठ २३.१०

 

त्रिष्टुप्-चित्- यो नाभिदघ्नस्स त्रिष्टुप्चित् । काठ २१,४ ।

 

त्रिष्टुप् छन्दस्—

१. राजन्यस् त्रिष्टुप्छन्दाः । जै १, ६८ ।

२. सुपर्णो ऽसि त्रिष्टुप्छन्दाः । तैसं ३, , , १॥

त्रैष्टुभ—

१. अभिशस्तिहा (क्रमः ), त्रैष्टुभं छन्द आरोहान्तरिक्षमनु विक्रमस्व । तैसं ४, , , १।

२. अरुणा वो वृञ्जे त्रैष्टुभेन छन्दसा। मै ४, , ११ ॥

३. इदमहं त्रैष्टुभेन च्छन्दसा पञ्चदशेन स्तोमेन बृहता साम्नेन्द्रेण देवतयौजस्ते क्षत्रमाददेऽसौ । काठ ३६, १५

४. त्रैष्टुभं वै बृहत् । तां ५, , १४ ।

५. त्रैष्टुभः पञ्चदश स्तोमः । तां ५, ,१४ ।

६. त्रैष्टुभं क्षत्रस्य रूपम् । जै ३, २१ ।

७. त्रैष्टुभं द्वितीयमहः । तैसं ७, , , १।

८. त्रैष्टुभं (+वै [ऐ.) माध्यन्दिनं सवनम् । तैसं ३, , , ; ऐ ६, ११; जै १, १४१;

ष १, ४ (तु. कौ २९,; गो २,,; जै ३,५७; ऐआ १,,२)।

९. त्रैष्टुभः(त्रैष्टुभो वै [तैसं., मै.J) शुक्रः । तैसं ७,,,; मै ४,,१०, काठ ३०,; क ४६,५।

१०. त्रैष्टुभाः पशवः । कौ ८, , १०, २ ।

११. त्रैष्टुभेन च्छन्दसाऽ हरुपदधे । काठ ३८, १२ ।

१२. त्रैष्टुभे ऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः। कौ १४, ३ ।

१३. त्रैष्टुभो ऽन्तरिक्षलोकः । कौ ८, ९।

१४. त्रैष्टुभो (+हि [जै. 1) ब्राह्मणाच्छसी। जै १, ३१९; तां ५, , १४ ।

१५. त्रैष्टुभो राजन्यः (वज्रः [गो.) । गो २,,१८; जै २,१०२ ( तु. ऐ १,२८, ८,२)।

१६. त्रैष्टुभो वा एष य एष (सूर्यः ) तपति । कौ २५, ४ ।

१७. त्रैष्टुभो वै पुरुषस्त्रिष्टुब्योनिः । जै २, ४७ ।

१८. त्रैष्टुभो हि वायुः (राजन्यः [तैसं., मै.) । तैसं ५,,,; मै ३,,; माश ८, ,,१२ ।

१९. यजुषां वायुर्दैवतं तदेव ज्योतिस्त्रैष्टुभं छन्दोऽन्तरिक्षं स्थानम् । गो १,, २९ । २०. रुद्रास्त्वा परिगृह्णन्तु (संमृजन्तु (जै..) त्रैष्टुभेन छन्दसा। मै १, , १०; क ३९,; जै १,८१।

२१. रुद्रास्त्वा पुनन्तु (प्रोहन्तु ।जै १,७८]) त्रैष्टुभेन छन्दसा । जै १, ७३; ७८ ।

२२. वशी त्वं देव सोम त्रैष्टुभेन च्छन्दसेन्द्रस्य पाथ उपेहि । काठ ३०, ६ ॥

[°भ- अन्तरिक्ष २२,११०; अयस्- १; अहन्- २९; आग्नीध्र- १३,१४; आदित्य- २५६,२५७; इन्द्र- २९१; क्षत्र- ३३; चक्षुस्- ११,५१; चतुश्चत्वारिंश- ४ द्र.] ।